Not known Facts About bhairav kavach

Wiki Article

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः

श्रुणुयाद् वा प्रयत्नेन सदाऽऽनन्दमयो भवेत् ॥ १॥



एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥ १०॥

पाणी कपाली मे पातु मुण्डमालाधरो हृदम्

कूर्चद्वन्द्वं महाकाल प्रसीदेति check here पदद्वयम् ।

कालिका साधने चैव विनियोगः प्रकीर्त्तितः ॥ ७॥

೧೫



ನಾಖ್ಯೇಯಂ ನರಲೋಕೇಷು ಸಾರಭೂತಂ ಚ ಸುಶ್ರಿಯಮ್

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

Report this wiki page